Declension table of ?kṣāramehinī

Deva

FeminineSingularDualPlural
Nominativekṣāramehinī kṣāramehinyau kṣāramehinyaḥ
Vocativekṣāramehini kṣāramehinyau kṣāramehinyaḥ
Accusativekṣāramehinīm kṣāramehinyau kṣāramehinīḥ
Instrumentalkṣāramehinyā kṣāramehinībhyām kṣāramehinībhiḥ
Dativekṣāramehinyai kṣāramehinībhyām kṣāramehinībhyaḥ
Ablativekṣāramehinyāḥ kṣāramehinībhyām kṣāramehinībhyaḥ
Genitivekṣāramehinyāḥ kṣāramehinyoḥ kṣāramehinīnām
Locativekṣāramehinyām kṣāramehinyoḥ kṣāramehinīṣu

Compound kṣāramehini - kṣāramehinī -

Adverb -kṣāramehini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria