Declension table of ?kṣārameha

Deva

MasculineSingularDualPlural
Nominativekṣāramehaḥ kṣāramehau kṣāramehāḥ
Vocativekṣārameha kṣāramehau kṣāramehāḥ
Accusativekṣārameham kṣāramehau kṣāramehān
Instrumentalkṣārameheṇa kṣāramehābhyām kṣāramehaiḥ kṣāramehebhiḥ
Dativekṣāramehāya kṣāramehābhyām kṣāramehebhyaḥ
Ablativekṣāramehāt kṣāramehābhyām kṣāramehebhyaḥ
Genitivekṣāramehasya kṣāramehayoḥ kṣāramehāṇām
Locativekṣāramehe kṣāramehayoḥ kṣārameheṣu

Compound kṣārameha -

Adverb -kṣārameham -kṣāramehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria