Declension table of ?kṣāramadhya

Deva

MasculineSingularDualPlural
Nominativekṣāramadhyaḥ kṣāramadhyau kṣāramadhyāḥ
Vocativekṣāramadhya kṣāramadhyau kṣāramadhyāḥ
Accusativekṣāramadhyam kṣāramadhyau kṣāramadhyān
Instrumentalkṣāramadhyena kṣāramadhyābhyām kṣāramadhyaiḥ kṣāramadhyebhiḥ
Dativekṣāramadhyāya kṣāramadhyābhyām kṣāramadhyebhyaḥ
Ablativekṣāramadhyāt kṣāramadhyābhyām kṣāramadhyebhyaḥ
Genitivekṣāramadhyasya kṣāramadhyayoḥ kṣāramadhyānām
Locativekṣāramadhye kṣāramadhyayoḥ kṣāramadhyeṣu

Compound kṣāramadhya -

Adverb -kṣāramadhyam -kṣāramadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria