Declension table of ?kṣāramṛttikā

Deva

FeminineSingularDualPlural
Nominativekṣāramṛttikā kṣāramṛttike kṣāramṛttikāḥ
Vocativekṣāramṛttike kṣāramṛttike kṣāramṛttikāḥ
Accusativekṣāramṛttikām kṣāramṛttike kṣāramṛttikāḥ
Instrumentalkṣāramṛttikayā kṣāramṛttikābhyām kṣāramṛttikābhiḥ
Dativekṣāramṛttikāyai kṣāramṛttikābhyām kṣāramṛttikābhyaḥ
Ablativekṣāramṛttikāyāḥ kṣāramṛttikābhyām kṣāramṛttikābhyaḥ
Genitivekṣāramṛttikāyāḥ kṣāramṛttikayoḥ kṣāramṛttikānām
Locativekṣāramṛttikāyām kṣāramṛttikayoḥ kṣāramṛttikāsu

Adverb -kṣāramṛttikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria