Declension table of ?kṣāralavaṇa

Deva

NeuterSingularDualPlural
Nominativekṣāralavaṇam kṣāralavaṇe kṣāralavaṇāni
Vocativekṣāralavaṇa kṣāralavaṇe kṣāralavaṇāni
Accusativekṣāralavaṇam kṣāralavaṇe kṣāralavaṇāni
Instrumentalkṣāralavaṇena kṣāralavaṇābhyām kṣāralavaṇaiḥ
Dativekṣāralavaṇāya kṣāralavaṇābhyām kṣāralavaṇebhyaḥ
Ablativekṣāralavaṇāt kṣāralavaṇābhyām kṣāralavaṇebhyaḥ
Genitivekṣāralavaṇasya kṣāralavaṇayoḥ kṣāralavaṇānām
Locativekṣāralavaṇe kṣāralavaṇayoḥ kṣāralavaṇeṣu

Compound kṣāralavaṇa -

Adverb -kṣāralavaṇam -kṣāralavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria