Declension table of ?kṣārakarman

Deva

NeuterSingularDualPlural
Nominativekṣārakarma kṣārakarmaṇī kṣārakarmāṇi
Vocativekṣārakarman kṣārakarma kṣārakarmaṇī kṣārakarmāṇi
Accusativekṣārakarma kṣārakarmaṇī kṣārakarmāṇi
Instrumentalkṣārakarmaṇā kṣārakarmabhyām kṣārakarmabhiḥ
Dativekṣārakarmaṇe kṣārakarmabhyām kṣārakarmabhyaḥ
Ablativekṣārakarmaṇaḥ kṣārakarmabhyām kṣārakarmabhyaḥ
Genitivekṣārakarmaṇaḥ kṣārakarmaṇoḥ kṣārakarmaṇām
Locativekṣārakarmaṇi kṣārakarmaṇoḥ kṣārakarmasu

Compound kṣārakarma -

Adverb -kṣārakarma -kṣārakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria