Declension table of ?kṣārakardama

Deva

MasculineSingularDualPlural
Nominativekṣārakardamaḥ kṣārakardamau kṣārakardamāḥ
Vocativekṣārakardama kṣārakardamau kṣārakardamāḥ
Accusativekṣārakardamam kṣārakardamau kṣārakardamān
Instrumentalkṣārakardamena kṣārakardamābhyām kṣārakardamaiḥ kṣārakardamebhiḥ
Dativekṣārakardamāya kṣārakardamābhyām kṣārakardamebhyaḥ
Ablativekṣārakardamāt kṣārakardamābhyām kṣārakardamebhyaḥ
Genitivekṣārakardamasya kṣārakardamayoḥ kṣārakardamānām
Locativekṣārakardame kṣārakardamayoḥ kṣārakardameṣu

Compound kṣārakardama -

Adverb -kṣārakardamam -kṣārakardamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria