Declension table of ?kṣārakajātā

Deva

FeminineSingularDualPlural
Nominativekṣārakajātā kṣārakajāte kṣārakajātāḥ
Vocativekṣārakajāte kṣārakajāte kṣārakajātāḥ
Accusativekṣārakajātām kṣārakajāte kṣārakajātāḥ
Instrumentalkṣārakajātayā kṣārakajātābhyām kṣārakajātābhiḥ
Dativekṣārakajātāyai kṣārakajātābhyām kṣārakajātābhyaḥ
Ablativekṣārakajātāyāḥ kṣārakajātābhyām kṣārakajātābhyaḥ
Genitivekṣārakajātāyāḥ kṣārakajātayoḥ kṣārakajātānām
Locativekṣārakajātāyām kṣārakajātayoḥ kṣārakajātāsu

Adverb -kṣārakajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria