Declension table of ?kṣārakajāta

Deva

MasculineSingularDualPlural
Nominativekṣārakajātaḥ kṣārakajātau kṣārakajātāḥ
Vocativekṣārakajāta kṣārakajātau kṣārakajātāḥ
Accusativekṣārakajātam kṣārakajātau kṣārakajātān
Instrumentalkṣārakajātena kṣārakajātābhyām kṣārakajātaiḥ kṣārakajātebhiḥ
Dativekṣārakajātāya kṣārakajātābhyām kṣārakajātebhyaḥ
Ablativekṣārakajātāt kṣārakajātābhyām kṣārakajātebhyaḥ
Genitivekṣārakajātasya kṣārakajātayoḥ kṣārakajātānām
Locativekṣārakajāte kṣārakajātayoḥ kṣārakajāteṣu

Compound kṣārakajāta -

Adverb -kṣārakajātam -kṣārakajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria