Declension table of ?kṣārakṣīṇā

Deva

FeminineSingularDualPlural
Nominativekṣārakṣīṇā kṣārakṣīṇe kṣārakṣīṇāḥ
Vocativekṣārakṣīṇe kṣārakṣīṇe kṣārakṣīṇāḥ
Accusativekṣārakṣīṇām kṣārakṣīṇe kṣārakṣīṇāḥ
Instrumentalkṣārakṣīṇayā kṣārakṣīṇābhyām kṣārakṣīṇābhiḥ
Dativekṣārakṣīṇāyai kṣārakṣīṇābhyām kṣārakṣīṇābhyaḥ
Ablativekṣārakṣīṇāyāḥ kṣārakṣīṇābhyām kṣārakṣīṇābhyaḥ
Genitivekṣārakṣīṇāyāḥ kṣārakṣīṇayoḥ kṣārakṣīṇānām
Locativekṣārakṣīṇāyām kṣārakṣīṇayoḥ kṣārakṣīṇāsu

Adverb -kṣārakṣīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria