Declension table of ?kṣārakṣīṇa

Deva

NeuterSingularDualPlural
Nominativekṣārakṣīṇam kṣārakṣīṇe kṣārakṣīṇāni
Vocativekṣārakṣīṇa kṣārakṣīṇe kṣārakṣīṇāni
Accusativekṣārakṣīṇam kṣārakṣīṇe kṣārakṣīṇāni
Instrumentalkṣārakṣīṇena kṣārakṣīṇābhyām kṣārakṣīṇaiḥ
Dativekṣārakṣīṇāya kṣārakṣīṇābhyām kṣārakṣīṇebhyaḥ
Ablativekṣārakṣīṇāt kṣārakṣīṇābhyām kṣārakṣīṇebhyaḥ
Genitivekṣārakṣīṇasya kṣārakṣīṇayoḥ kṣārakṣīṇānām
Locativekṣārakṣīṇe kṣārakṣīṇayoḥ kṣārakṣīṇeṣu

Compound kṣārakṣīṇa -

Adverb -kṣārakṣīṇam -kṣārakṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria