Declension table of ?kṣārakṣīṇa

Deva

MasculineSingularDualPlural
Nominativekṣārakṣīṇaḥ kṣārakṣīṇau kṣārakṣīṇāḥ
Vocativekṣārakṣīṇa kṣārakṣīṇau kṣārakṣīṇāḥ
Accusativekṣārakṣīṇam kṣārakṣīṇau kṣārakṣīṇān
Instrumentalkṣārakṣīṇena kṣārakṣīṇābhyām kṣārakṣīṇaiḥ kṣārakṣīṇebhiḥ
Dativekṣārakṣīṇāya kṣārakṣīṇābhyām kṣārakṣīṇebhyaḥ
Ablativekṣārakṣīṇāt kṣārakṣīṇābhyām kṣārakṣīṇebhyaḥ
Genitivekṣārakṣīṇasya kṣārakṣīṇayoḥ kṣārakṣīṇānām
Locativekṣārakṣīṇe kṣārakṣīṇayoḥ kṣārakṣīṇeṣu

Compound kṣārakṣīṇa -

Adverb -kṣārakṣīṇam -kṣārakṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria