Declension table of ?kṣārakṛtya

Deva

NeuterSingularDualPlural
Nominativekṣārakṛtyam kṣārakṛtye kṣārakṛtyāni
Vocativekṣārakṛtya kṣārakṛtye kṣārakṛtyāni
Accusativekṣārakṛtyam kṣārakṛtye kṣārakṛtyāni
Instrumentalkṣārakṛtyena kṣārakṛtyābhyām kṣārakṛtyaiḥ
Dativekṣārakṛtyāya kṣārakṛtyābhyām kṣārakṛtyebhyaḥ
Ablativekṣārakṛtyāt kṣārakṛtyābhyām kṣārakṛtyebhyaḥ
Genitivekṣārakṛtyasya kṣārakṛtyayoḥ kṣārakṛtyānām
Locativekṣārakṛtye kṣārakṛtyayoḥ kṣārakṛtyeṣu

Compound kṣārakṛtya -

Adverb -kṣārakṛtyam -kṣārakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria