Declension table of ?kṣārakṛtya

Deva

MasculineSingularDualPlural
Nominativekṣārakṛtyaḥ kṣārakṛtyau kṣārakṛtyāḥ
Vocativekṣārakṛtya kṣārakṛtyau kṣārakṛtyāḥ
Accusativekṣārakṛtyam kṣārakṛtyau kṣārakṛtyān
Instrumentalkṣārakṛtyena kṣārakṛtyābhyām kṣārakṛtyaiḥ kṣārakṛtyebhiḥ
Dativekṣārakṛtyāya kṣārakṛtyābhyām kṣārakṛtyebhyaḥ
Ablativekṣārakṛtyāt kṣārakṛtyābhyām kṣārakṛtyebhyaḥ
Genitivekṣārakṛtyasya kṣārakṛtyayoḥ kṣārakṛtyānām
Locativekṣārakṛtye kṣārakṛtyayoḥ kṣārakṛtyeṣu

Compound kṣārakṛtya -

Adverb -kṣārakṛtyam -kṣārakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria