Declension table of ?kṣāradvaya

Deva

NeuterSingularDualPlural
Nominativekṣāradvayam kṣāradvaye kṣāradvayāni
Vocativekṣāradvaya kṣāradvaye kṣāradvayāni
Accusativekṣāradvayam kṣāradvaye kṣāradvayāni
Instrumentalkṣāradvayena kṣāradvayābhyām kṣāradvayaiḥ
Dativekṣāradvayāya kṣāradvayābhyām kṣāradvayebhyaḥ
Ablativekṣāradvayāt kṣāradvayābhyām kṣāradvayebhyaḥ
Genitivekṣāradvayasya kṣāradvayayoḥ kṣāradvayānām
Locativekṣāradvaye kṣāradvayayoḥ kṣāradvayeṣu

Compound kṣāradvaya -

Adverb -kṣāradvayam -kṣāradvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria