Declension table of ?kṣārabhūmi

Deva

FeminineSingularDualPlural
Nominativekṣārabhūmiḥ kṣārabhūmī kṣārabhūmayaḥ
Vocativekṣārabhūme kṣārabhūmī kṣārabhūmayaḥ
Accusativekṣārabhūmim kṣārabhūmī kṣārabhūmīḥ
Instrumentalkṣārabhūmyā kṣārabhūmibhyām kṣārabhūmibhiḥ
Dativekṣārabhūmyai kṣārabhūmaye kṣārabhūmibhyām kṣārabhūmibhyaḥ
Ablativekṣārabhūmyāḥ kṣārabhūmeḥ kṣārabhūmibhyām kṣārabhūmibhyaḥ
Genitivekṣārabhūmyāḥ kṣārabhūmeḥ kṣārabhūmyoḥ kṣārabhūmīṇām
Locativekṣārabhūmyām kṣārabhūmau kṣārabhūmyoḥ kṣārabhūmiṣu

Compound kṣārabhūmi -

Adverb -kṣārabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria