Declension table of ?kṣārāmbudhi

Deva

MasculineSingularDualPlural
Nominativekṣārāmbudhiḥ kṣārāmbudhī kṣārāmbudhayaḥ
Vocativekṣārāmbudhe kṣārāmbudhī kṣārāmbudhayaḥ
Accusativekṣārāmbudhim kṣārāmbudhī kṣārāmbudhīn
Instrumentalkṣārāmbudhinā kṣārāmbudhibhyām kṣārāmbudhibhiḥ
Dativekṣārāmbudhaye kṣārāmbudhibhyām kṣārāmbudhibhyaḥ
Ablativekṣārāmbudheḥ kṣārāmbudhibhyām kṣārāmbudhibhyaḥ
Genitivekṣārāmbudheḥ kṣārāmbudhyoḥ kṣārāmbudhīnām
Locativekṣārāmbudhau kṣārāmbudhyoḥ kṣārāmbudhiṣu

Compound kṣārāmbudhi -

Adverb -kṣārāmbudhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria