Declension table of ?kṣārāmbu

Deva

NeuterSingularDualPlural
Nominativekṣārāmbu kṣārāmbuṇī kṣārāmbūṇi
Vocativekṣārāmbu kṣārāmbuṇī kṣārāmbūṇi
Accusativekṣārāmbu kṣārāmbuṇī kṣārāmbūṇi
Instrumentalkṣārāmbuṇā kṣārāmbubhyām kṣārāmbubhiḥ
Dativekṣārāmbuṇe kṣārāmbubhyām kṣārāmbubhyaḥ
Ablativekṣārāmbuṇaḥ kṣārāmbubhyām kṣārāmbubhyaḥ
Genitivekṣārāmbuṇaḥ kṣārāmbuṇoḥ kṣārāmbūṇām
Locativekṣārāmbuṇi kṣārāmbuṇoḥ kṣārāmbuṣu

Compound kṣārāmbu -

Adverb -kṣārāmbu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria