Declension table of ?kṣārāgada

Deva

MasculineSingularDualPlural
Nominativekṣārāgadaḥ kṣārāgadau kṣārāgadāḥ
Vocativekṣārāgada kṣārāgadau kṣārāgadāḥ
Accusativekṣārāgadam kṣārāgadau kṣārāgadān
Instrumentalkṣārāgadena kṣārāgadābhyām kṣārāgadaiḥ kṣārāgadebhiḥ
Dativekṣārāgadāya kṣārāgadābhyām kṣārāgadebhyaḥ
Ablativekṣārāgadāt kṣārāgadābhyām kṣārāgadebhyaḥ
Genitivekṣārāgadasya kṣārāgadayoḥ kṣārāgadānām
Locativekṣārāgade kṣārāgadayoḥ kṣārāgadeṣu

Compound kṣārāgada -

Adverb -kṣārāgadam -kṣārāgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria