Declension table of ?kṣāraṇa

Deva

NeuterSingularDualPlural
Nominativekṣāraṇam kṣāraṇe kṣāraṇāni
Vocativekṣāraṇa kṣāraṇe kṣāraṇāni
Accusativekṣāraṇam kṣāraṇe kṣāraṇāni
Instrumentalkṣāraṇena kṣāraṇābhyām kṣāraṇaiḥ
Dativekṣāraṇāya kṣāraṇābhyām kṣāraṇebhyaḥ
Ablativekṣāraṇāt kṣāraṇābhyām kṣāraṇebhyaḥ
Genitivekṣāraṇasya kṣāraṇayoḥ kṣāraṇānām
Locativekṣāraṇe kṣāraṇayoḥ kṣāraṇeṣu

Compound kṣāraṇa -

Adverb -kṣāraṇam -kṣāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria