Declension table of ?kṣāntu

Deva

NeuterSingularDualPlural
Nominativekṣāntu kṣāntunī kṣāntūni
Vocativekṣāntu kṣāntunī kṣāntūni
Accusativekṣāntu kṣāntunī kṣāntūni
Instrumentalkṣāntunā kṣāntubhyām kṣāntubhiḥ
Dativekṣāntune kṣāntubhyām kṣāntubhyaḥ
Ablativekṣāntunaḥ kṣāntubhyām kṣāntubhyaḥ
Genitivekṣāntunaḥ kṣāntunoḥ kṣāntūnām
Locativekṣāntuni kṣāntunoḥ kṣāntuṣu

Compound kṣāntu -

Adverb -kṣāntu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria