Declension table of ?kṣāntivarṇavādinī

Deva

FeminineSingularDualPlural
Nominativekṣāntivarṇavādinī kṣāntivarṇavādinyau kṣāntivarṇavādinyaḥ
Vocativekṣāntivarṇavādini kṣāntivarṇavādinyau kṣāntivarṇavādinyaḥ
Accusativekṣāntivarṇavādinīm kṣāntivarṇavādinyau kṣāntivarṇavādinīḥ
Instrumentalkṣāntivarṇavādinyā kṣāntivarṇavādinībhyām kṣāntivarṇavādinībhiḥ
Dativekṣāntivarṇavādinyai kṣāntivarṇavādinībhyām kṣāntivarṇavādinībhyaḥ
Ablativekṣāntivarṇavādinyāḥ kṣāntivarṇavādinībhyām kṣāntivarṇavādinībhyaḥ
Genitivekṣāntivarṇavādinyāḥ kṣāntivarṇavādinyoḥ kṣāntivarṇavādinīnām
Locativekṣāntivarṇavādinyām kṣāntivarṇavādinyoḥ kṣāntivarṇavādinīṣu

Compound kṣāntivarṇavādini - kṣāntivarṇavādinī -

Adverb -kṣāntivarṇavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria