Declension table of ?kṣāntivādinī

Deva

FeminineSingularDualPlural
Nominativekṣāntivādinī kṣāntivādinyau kṣāntivādinyaḥ
Vocativekṣāntivādini kṣāntivādinyau kṣāntivādinyaḥ
Accusativekṣāntivādinīm kṣāntivādinyau kṣāntivādinīḥ
Instrumentalkṣāntivādinyā kṣāntivādinībhyām kṣāntivādinībhiḥ
Dativekṣāntivādinyai kṣāntivādinībhyām kṣāntivādinībhyaḥ
Ablativekṣāntivādinyāḥ kṣāntivādinībhyām kṣāntivādinībhyaḥ
Genitivekṣāntivādinyāḥ kṣāntivādinyoḥ kṣāntivādinīnām
Locativekṣāntivādinyām kṣāntivādinyoḥ kṣāntivādinīṣu

Compound kṣāntivādini - kṣāntivādinī -

Adverb -kṣāntivādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria