Declension table of ?kṣāntivādin

Deva

MasculineSingularDualPlural
Nominativekṣāntivādī kṣāntivādinau kṣāntivādinaḥ
Vocativekṣāntivādin kṣāntivādinau kṣāntivādinaḥ
Accusativekṣāntivādinam kṣāntivādinau kṣāntivādinaḥ
Instrumentalkṣāntivādinā kṣāntivādibhyām kṣāntivādibhiḥ
Dativekṣāntivādine kṣāntivādibhyām kṣāntivādibhyaḥ
Ablativekṣāntivādinaḥ kṣāntivādibhyām kṣāntivādibhyaḥ
Genitivekṣāntivādinaḥ kṣāntivādinoḥ kṣāntivādinām
Locativekṣāntivādini kṣāntivādinoḥ kṣāntivādiṣu

Compound kṣāntivādi -

Adverb -kṣāntivādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria