Declension table of ?kṣāntipāramitā

Deva

FeminineSingularDualPlural
Nominativekṣāntipāramitā kṣāntipāramite kṣāntipāramitāḥ
Vocativekṣāntipāramite kṣāntipāramite kṣāntipāramitāḥ
Accusativekṣāntipāramitām kṣāntipāramite kṣāntipāramitāḥ
Instrumentalkṣāntipāramitayā kṣāntipāramitābhyām kṣāntipāramitābhiḥ
Dativekṣāntipāramitāyai kṣāntipāramitābhyām kṣāntipāramitābhyaḥ
Ablativekṣāntipāramitāyāḥ kṣāntipāramitābhyām kṣāntipāramitābhyaḥ
Genitivekṣāntipāramitāyāḥ kṣāntipāramitayoḥ kṣāntipāramitānām
Locativekṣāntipāramitāyām kṣāntipāramitayoḥ kṣāntipāramitāsu

Adverb -kṣāntipāramitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria