Declension table of ?kṣāntimatā

Deva

FeminineSingularDualPlural
Nominativekṣāntimatā kṣāntimate kṣāntimatāḥ
Vocativekṣāntimate kṣāntimate kṣāntimatāḥ
Accusativekṣāntimatām kṣāntimate kṣāntimatāḥ
Instrumentalkṣāntimatayā kṣāntimatābhyām kṣāntimatābhiḥ
Dativekṣāntimatāyai kṣāntimatābhyām kṣāntimatābhyaḥ
Ablativekṣāntimatāyāḥ kṣāntimatābhyām kṣāntimatābhyaḥ
Genitivekṣāntimatāyāḥ kṣāntimatayoḥ kṣāntimatānām
Locativekṣāntimatāyām kṣāntimatayoḥ kṣāntimatāsu

Adverb -kṣāntimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria