Declension table of ?kṣāntimat

Deva

NeuterSingularDualPlural
Nominativekṣāntimat kṣāntimantī kṣāntimatī kṣāntimanti
Vocativekṣāntimat kṣāntimantī kṣāntimatī kṣāntimanti
Accusativekṣāntimat kṣāntimantī kṣāntimatī kṣāntimanti
Instrumentalkṣāntimatā kṣāntimadbhyām kṣāntimadbhiḥ
Dativekṣāntimate kṣāntimadbhyām kṣāntimadbhyaḥ
Ablativekṣāntimataḥ kṣāntimadbhyām kṣāntimadbhyaḥ
Genitivekṣāntimataḥ kṣāntimatoḥ kṣāntimatām
Locativekṣāntimati kṣāntimatoḥ kṣāntimatsu

Adverb -kṣāntimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria