Declension table of ?kṣāntimat

Deva

MasculineSingularDualPlural
Nominativekṣāntimān kṣāntimantau kṣāntimantaḥ
Vocativekṣāntiman kṣāntimantau kṣāntimantaḥ
Accusativekṣāntimantam kṣāntimantau kṣāntimataḥ
Instrumentalkṣāntimatā kṣāntimadbhyām kṣāntimadbhiḥ
Dativekṣāntimate kṣāntimadbhyām kṣāntimadbhyaḥ
Ablativekṣāntimataḥ kṣāntimadbhyām kṣāntimadbhyaḥ
Genitivekṣāntimataḥ kṣāntimatoḥ kṣāntimatām
Locativekṣāntimati kṣāntimatoḥ kṣāntimatsu

Compound kṣāntimat -

Adverb -kṣāntimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria