Declension table of ?kṣāntāyana

Deva

MasculineSingularDualPlural
Nominativekṣāntāyanaḥ kṣāntāyanau kṣāntāyanāḥ
Vocativekṣāntāyana kṣāntāyanau kṣāntāyanāḥ
Accusativekṣāntāyanam kṣāntāyanau kṣāntāyanān
Instrumentalkṣāntāyanena kṣāntāyanābhyām kṣāntāyanaiḥ kṣāntāyanebhiḥ
Dativekṣāntāyanāya kṣāntāyanābhyām kṣāntāyanebhyaḥ
Ablativekṣāntāyanāt kṣāntāyanābhyām kṣāntāyanebhyaḥ
Genitivekṣāntāyanasya kṣāntāyanayoḥ kṣāntāyanānām
Locativekṣāntāyane kṣāntāyanayoḥ kṣāntāyaneṣu

Compound kṣāntāyana -

Adverb -kṣāntāyanam -kṣāntāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria