Declension table of ?kṣāmya

Deva

NeuterSingularDualPlural
Nominativekṣāmyam kṣāmye kṣāmyāṇi
Vocativekṣāmya kṣāmye kṣāmyāṇi
Accusativekṣāmyam kṣāmye kṣāmyāṇi
Instrumentalkṣāmyeṇa kṣāmyābhyām kṣāmyaiḥ
Dativekṣāmyāya kṣāmyābhyām kṣāmyebhyaḥ
Ablativekṣāmyāt kṣāmyābhyām kṣāmyebhyaḥ
Genitivekṣāmyasya kṣāmyayoḥ kṣāmyāṇām
Locativekṣāmye kṣāmyayoḥ kṣāmyeṣu

Compound kṣāmya -

Adverb -kṣāmyam -kṣāmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria