Declension table of ?kṣāmin

Deva

MasculineSingularDualPlural
Nominativekṣāmī kṣāmiṇau kṣāmiṇaḥ
Vocativekṣāmin kṣāmiṇau kṣāmiṇaḥ
Accusativekṣāmiṇam kṣāmiṇau kṣāmiṇaḥ
Instrumentalkṣāmiṇā kṣāmibhyām kṣāmibhiḥ
Dativekṣāmiṇe kṣāmibhyām kṣāmibhyaḥ
Ablativekṣāmiṇaḥ kṣāmibhyām kṣāmibhyaḥ
Genitivekṣāmiṇaḥ kṣāmiṇoḥ kṣāmiṇām
Locativekṣāmiṇi kṣāmiṇoḥ kṣāmiṣu

Compound kṣāmi -

Adverb -kṣāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria