Declension table of ?kṣāmimatā

Deva

FeminineSingularDualPlural
Nominativekṣāmimatā kṣāmimate kṣāmimatāḥ
Vocativekṣāmimate kṣāmimate kṣāmimatāḥ
Accusativekṣāmimatām kṣāmimate kṣāmimatāḥ
Instrumentalkṣāmimatayā kṣāmimatābhyām kṣāmimatābhiḥ
Dativekṣāmimatāyai kṣāmimatābhyām kṣāmimatābhyaḥ
Ablativekṣāmimatāyāḥ kṣāmimatābhyām kṣāmimatābhyaḥ
Genitivekṣāmimatāyāḥ kṣāmimatayoḥ kṣāmimatānām
Locativekṣāmimatāyām kṣāmimatayoḥ kṣāmimatāsu

Adverb -kṣāmimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria