Declension table of ?kṣāmiṇī

Deva

FeminineSingularDualPlural
Nominativekṣāmiṇī kṣāmiṇyau kṣāmiṇyaḥ
Vocativekṣāmiṇi kṣāmiṇyau kṣāmiṇyaḥ
Accusativekṣāmiṇīm kṣāmiṇyau kṣāmiṇīḥ
Instrumentalkṣāmiṇyā kṣāmiṇībhyām kṣāmiṇībhiḥ
Dativekṣāmiṇyai kṣāmiṇībhyām kṣāmiṇībhyaḥ
Ablativekṣāmiṇyāḥ kṣāmiṇībhyām kṣāmiṇībhyaḥ
Genitivekṣāmiṇyāḥ kṣāmiṇyoḥ kṣāmiṇīnām
Locativekṣāmiṇyām kṣāmiṇyoḥ kṣāmiṇīṣu

Compound kṣāmiṇi - kṣāmiṇī -

Adverb -kṣāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria