Declension table of ?kṣāmavatī

Deva

FeminineSingularDualPlural
Nominativekṣāmavatī kṣāmavatyau kṣāmavatyaḥ
Vocativekṣāmavati kṣāmavatyau kṣāmavatyaḥ
Accusativekṣāmavatīm kṣāmavatyau kṣāmavatīḥ
Instrumentalkṣāmavatyā kṣāmavatībhyām kṣāmavatībhiḥ
Dativekṣāmavatyai kṣāmavatībhyām kṣāmavatībhyaḥ
Ablativekṣāmavatyāḥ kṣāmavatībhyām kṣāmavatībhyaḥ
Genitivekṣāmavatyāḥ kṣāmavatyoḥ kṣāmavatīnām
Locativekṣāmavatyām kṣāmavatyoḥ kṣāmavatīṣu

Compound kṣāmavati - kṣāmavatī -

Adverb -kṣāmavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria