Declension table of ?kṣāmatva

Deva

NeuterSingularDualPlural
Nominativekṣāmatvam kṣāmatve kṣāmatvāni
Vocativekṣāmatva kṣāmatve kṣāmatvāni
Accusativekṣāmatvam kṣāmatve kṣāmatvāni
Instrumentalkṣāmatvena kṣāmatvābhyām kṣāmatvaiḥ
Dativekṣāmatvāya kṣāmatvābhyām kṣāmatvebhyaḥ
Ablativekṣāmatvāt kṣāmatvābhyām kṣāmatvebhyaḥ
Genitivekṣāmatvasya kṣāmatvayoḥ kṣāmatvānām
Locativekṣāmatve kṣāmatvayoḥ kṣāmatveṣu

Compound kṣāmatva -

Adverb -kṣāmatvam -kṣāmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria