Declension table of ?kṣāmakarṣamiśrā

Deva

FeminineSingularDualPlural
Nominativekṣāmakarṣamiśrā kṣāmakarṣamiśre kṣāmakarṣamiśrāḥ
Vocativekṣāmakarṣamiśre kṣāmakarṣamiśre kṣāmakarṣamiśrāḥ
Accusativekṣāmakarṣamiśrām kṣāmakarṣamiśre kṣāmakarṣamiśrāḥ
Instrumentalkṣāmakarṣamiśrayā kṣāmakarṣamiśrābhyām kṣāmakarṣamiśrābhiḥ
Dativekṣāmakarṣamiśrāyai kṣāmakarṣamiśrābhyām kṣāmakarṣamiśrābhyaḥ
Ablativekṣāmakarṣamiśrāyāḥ kṣāmakarṣamiśrābhyām kṣāmakarṣamiśrābhyaḥ
Genitivekṣāmakarṣamiśrāyāḥ kṣāmakarṣamiśrayoḥ kṣāmakarṣamiśrāṇām
Locativekṣāmakarṣamiśrāyām kṣāmakarṣamiśrayoḥ kṣāmakarṣamiśrāsu

Adverb -kṣāmakarṣamiśram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria