Declension table of ?kṣāmakṣāmā

Deva

FeminineSingularDualPlural
Nominativekṣāmakṣāmā kṣāmakṣāme kṣāmakṣāmāḥ
Vocativekṣāmakṣāme kṣāmakṣāme kṣāmakṣāmāḥ
Accusativekṣāmakṣāmām kṣāmakṣāme kṣāmakṣāmāḥ
Instrumentalkṣāmakṣāmayā kṣāmakṣāmābhyām kṣāmakṣāmābhiḥ
Dativekṣāmakṣāmāyai kṣāmakṣāmābhyām kṣāmakṣāmābhyaḥ
Ablativekṣāmakṣāmāyāḥ kṣāmakṣāmābhyām kṣāmakṣāmābhyaḥ
Genitivekṣāmakṣāmāyāḥ kṣāmakṣāmayoḥ kṣāmakṣāmāṇām
Locativekṣāmakṣāmāyām kṣāmakṣāmayoḥ kṣāmakṣāmāsu

Adverb -kṣāmakṣāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria