Declension table of ?kṣāmakṣāma

Deva

NeuterSingularDualPlural
Nominativekṣāmakṣāmam kṣāmakṣāme kṣāmakṣāmāṇi
Vocativekṣāmakṣāma kṣāmakṣāme kṣāmakṣāmāṇi
Accusativekṣāmakṣāmam kṣāmakṣāme kṣāmakṣāmāṇi
Instrumentalkṣāmakṣāmeṇa kṣāmakṣāmābhyām kṣāmakṣāmaiḥ
Dativekṣāmakṣāmāya kṣāmakṣāmābhyām kṣāmakṣāmebhyaḥ
Ablativekṣāmakṣāmāt kṣāmakṣāmābhyām kṣāmakṣāmebhyaḥ
Genitivekṣāmakṣāmasya kṣāmakṣāmayoḥ kṣāmakṣāmāṇām
Locativekṣāmakṣāme kṣāmakṣāmayoḥ kṣāmakṣāmeṣu

Compound kṣāmakṣāma -

Adverb -kṣāmakṣāmam -kṣāmakṣāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria