Declension table of ?kṣāmāṅga

Deva

NeuterSingularDualPlural
Nominativekṣāmāṅgam kṣāmāṅge kṣāmāṅgāṇi
Vocativekṣāmāṅga kṣāmāṅge kṣāmāṅgāṇi
Accusativekṣāmāṅgam kṣāmāṅge kṣāmāṅgāṇi
Instrumentalkṣāmāṅgeṇa kṣāmāṅgābhyām kṣāmāṅgaiḥ
Dativekṣāmāṅgāya kṣāmāṅgābhyām kṣāmāṅgebhyaḥ
Ablativekṣāmāṅgāt kṣāmāṅgābhyām kṣāmāṅgebhyaḥ
Genitivekṣāmāṅgasya kṣāmāṅgayoḥ kṣāmāṅgāṇām
Locativekṣāmāṅge kṣāmāṅgayoḥ kṣāmāṅgeṣu

Compound kṣāmāṅga -

Adverb -kṣāmāṅgam -kṣāmāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria