Declension table of ?kṣāmāṅga

Deva

MasculineSingularDualPlural
Nominativekṣāmāṅgaḥ kṣāmāṅgau kṣāmāṅgāḥ
Vocativekṣāmāṅga kṣāmāṅgau kṣāmāṅgāḥ
Accusativekṣāmāṅgam kṣāmāṅgau kṣāmāṅgān
Instrumentalkṣāmāṅgeṇa kṣāmāṅgābhyām kṣāmāṅgaiḥ kṣāmāṅgebhiḥ
Dativekṣāmāṅgāya kṣāmāṅgābhyām kṣāmāṅgebhyaḥ
Ablativekṣāmāṅgāt kṣāmāṅgābhyām kṣāmāṅgebhyaḥ
Genitivekṣāmāṅgasya kṣāmāṅgayoḥ kṣāmāṅgāṇām
Locativekṣāmāṅge kṣāmāṅgayoḥ kṣāmāṅgeṣu

Compound kṣāmāṅga -

Adverb -kṣāmāṅgam -kṣāmāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria