Declension table of ?kṣālitavya

Deva

NeuterSingularDualPlural
Nominativekṣālitavyam kṣālitavye kṣālitavyāni
Vocativekṣālitavya kṣālitavye kṣālitavyāni
Accusativekṣālitavyam kṣālitavye kṣālitavyāni
Instrumentalkṣālitavyena kṣālitavyābhyām kṣālitavyaiḥ
Dativekṣālitavyāya kṣālitavyābhyām kṣālitavyebhyaḥ
Ablativekṣālitavyāt kṣālitavyābhyām kṣālitavyebhyaḥ
Genitivekṣālitavyasya kṣālitavyayoḥ kṣālitavyānām
Locativekṣālitavye kṣālitavyayoḥ kṣālitavyeṣu

Compound kṣālitavya -

Adverb -kṣālitavyam -kṣālitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria