Declension table of ?kṣālitā

Deva

FeminineSingularDualPlural
Nominativekṣālitā kṣālite kṣālitāḥ
Vocativekṣālite kṣālite kṣālitāḥ
Accusativekṣālitām kṣālite kṣālitāḥ
Instrumentalkṣālitayā kṣālitābhyām kṣālitābhiḥ
Dativekṣālitāyai kṣālitābhyām kṣālitābhyaḥ
Ablativekṣālitāyāḥ kṣālitābhyām kṣālitābhyaḥ
Genitivekṣālitāyāḥ kṣālitayoḥ kṣālitānām
Locativekṣālitāyām kṣālitayoḥ kṣālitāsu

Adverb -kṣālitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria