Declension table of ?kṣaṇitā

Deva

FeminineSingularDualPlural
Nominativekṣaṇitā kṣaṇite kṣaṇitāḥ
Vocativekṣaṇite kṣaṇite kṣaṇitāḥ
Accusativekṣaṇitām kṣaṇite kṣaṇitāḥ
Instrumentalkṣaṇitayā kṣaṇitābhyām kṣaṇitābhiḥ
Dativekṣaṇitāyai kṣaṇitābhyām kṣaṇitābhyaḥ
Ablativekṣaṇitāyāḥ kṣaṇitābhyām kṣaṇitābhyaḥ
Genitivekṣaṇitāyāḥ kṣaṇitayoḥ kṣaṇitānām
Locativekṣaṇitāyām kṣaṇitayoḥ kṣaṇitāsu

Adverb -kṣaṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria