Declension table of ?kṣaṇita

Deva

NeuterSingularDualPlural
Nominativekṣaṇitam kṣaṇite kṣaṇitāni
Vocativekṣaṇita kṣaṇite kṣaṇitāni
Accusativekṣaṇitam kṣaṇite kṣaṇitāni
Instrumentalkṣaṇitena kṣaṇitābhyām kṣaṇitaiḥ
Dativekṣaṇitāya kṣaṇitābhyām kṣaṇitebhyaḥ
Ablativekṣaṇitāt kṣaṇitābhyām kṣaṇitebhyaḥ
Genitivekṣaṇitasya kṣaṇitayoḥ kṣaṇitānām
Locativekṣaṇite kṣaṇitayoḥ kṣaṇiteṣu

Compound kṣaṇita -

Adverb -kṣaṇitam -kṣaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria