Declension table of ?kṣaṇin

Deva

MasculineSingularDualPlural
Nominativekṣaṇī kṣaṇinau kṣaṇinaḥ
Vocativekṣaṇin kṣaṇinau kṣaṇinaḥ
Accusativekṣaṇinam kṣaṇinau kṣaṇinaḥ
Instrumentalkṣaṇinā kṣaṇibhyām kṣaṇibhiḥ
Dativekṣaṇine kṣaṇibhyām kṣaṇibhyaḥ
Ablativekṣaṇinaḥ kṣaṇibhyām kṣaṇibhyaḥ
Genitivekṣaṇinaḥ kṣaṇinoḥ kṣaṇinām
Locativekṣaṇini kṣaṇinoḥ kṣaṇiṣu

Compound kṣaṇi -

Adverb -kṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria