Declension table of kṣaṇikatva

Deva

NeuterSingularDualPlural
Nominativekṣaṇikatvam kṣaṇikatve kṣaṇikatvāni
Vocativekṣaṇikatva kṣaṇikatve kṣaṇikatvāni
Accusativekṣaṇikatvam kṣaṇikatve kṣaṇikatvāni
Instrumentalkṣaṇikatvena kṣaṇikatvābhyām kṣaṇikatvaiḥ
Dativekṣaṇikatvāya kṣaṇikatvābhyām kṣaṇikatvebhyaḥ
Ablativekṣaṇikatvāt kṣaṇikatvābhyām kṣaṇikatvebhyaḥ
Genitivekṣaṇikatvasya kṣaṇikatvayoḥ kṣaṇikatvānām
Locativekṣaṇikatve kṣaṇikatvayoḥ kṣaṇikatveṣu

Compound kṣaṇikatva -

Adverb -kṣaṇikatvam -kṣaṇikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria