Declension table of ?kṣaṇikatā

Deva

FeminineSingularDualPlural
Nominativekṣaṇikatā kṣaṇikate kṣaṇikatāḥ
Vocativekṣaṇikate kṣaṇikate kṣaṇikatāḥ
Accusativekṣaṇikatām kṣaṇikate kṣaṇikatāḥ
Instrumentalkṣaṇikatayā kṣaṇikatābhyām kṣaṇikatābhiḥ
Dativekṣaṇikatāyai kṣaṇikatābhyām kṣaṇikatābhyaḥ
Ablativekṣaṇikatāyāḥ kṣaṇikatābhyām kṣaṇikatābhyaḥ
Genitivekṣaṇikatāyāḥ kṣaṇikatayoḥ kṣaṇikatānām
Locativekṣaṇikatāyām kṣaṇikatayoḥ kṣaṇikatāsu

Adverb -kṣaṇikatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria