Declension table of ?kṣaṇepākā

Deva

FeminineSingularDualPlural
Nominativekṣaṇepākā kṣaṇepāke kṣaṇepākāḥ
Vocativekṣaṇepāke kṣaṇepāke kṣaṇepākāḥ
Accusativekṣaṇepākām kṣaṇepāke kṣaṇepākāḥ
Instrumentalkṣaṇepākayā kṣaṇepākābhyām kṣaṇepākābhiḥ
Dativekṣaṇepākāyai kṣaṇepākābhyām kṣaṇepākābhyaḥ
Ablativekṣaṇepākāyāḥ kṣaṇepākābhyām kṣaṇepākābhyaḥ
Genitivekṣaṇepākāyāḥ kṣaṇepākayoḥ kṣaṇepākānām
Locativekṣaṇepākāyām kṣaṇepākayoḥ kṣaṇepākāsu

Adverb -kṣaṇepākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria