Declension table of ?kṣaṇavighnitā

Deva

FeminineSingularDualPlural
Nominativekṣaṇavighnitā kṣaṇavighnite kṣaṇavighnitāḥ
Vocativekṣaṇavighnite kṣaṇavighnite kṣaṇavighnitāḥ
Accusativekṣaṇavighnitām kṣaṇavighnite kṣaṇavighnitāḥ
Instrumentalkṣaṇavighnitayā kṣaṇavighnitābhyām kṣaṇavighnitābhiḥ
Dativekṣaṇavighnitāyai kṣaṇavighnitābhyām kṣaṇavighnitābhyaḥ
Ablativekṣaṇavighnitāyāḥ kṣaṇavighnitābhyām kṣaṇavighnitābhyaḥ
Genitivekṣaṇavighnitāyāḥ kṣaṇavighnitayoḥ kṣaṇavighnitānām
Locativekṣaṇavighnitāyām kṣaṇavighnitayoḥ kṣaṇavighnitāsu

Adverb -kṣaṇavighnitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria