Declension table of ?kṣaṇavighnita

Deva

MasculineSingularDualPlural
Nominativekṣaṇavighnitaḥ kṣaṇavighnitau kṣaṇavighnitāḥ
Vocativekṣaṇavighnita kṣaṇavighnitau kṣaṇavighnitāḥ
Accusativekṣaṇavighnitam kṣaṇavighnitau kṣaṇavighnitān
Instrumentalkṣaṇavighnitena kṣaṇavighnitābhyām kṣaṇavighnitaiḥ kṣaṇavighnitebhiḥ
Dativekṣaṇavighnitāya kṣaṇavighnitābhyām kṣaṇavighnitebhyaḥ
Ablativekṣaṇavighnitāt kṣaṇavighnitābhyām kṣaṇavighnitebhyaḥ
Genitivekṣaṇavighnitasya kṣaṇavighnitayoḥ kṣaṇavighnitānām
Locativekṣaṇavighnite kṣaṇavighnitayoḥ kṣaṇavighniteṣu

Compound kṣaṇavighnita -

Adverb -kṣaṇavighnitam -kṣaṇavighnitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria